Original

दशरात्रोषितानां तु तत्र तेषां पुरोचनः ।निवेदयामास गृहं शिवाख्यमशिवं तदा ॥ ११ ॥

Segmented

दश-रात्र-उषितानाम् तु तत्र तेषाम् पुरोचनः निवेदयामास गृहम् शिव-आख्यम् अशिवम् तदा

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
रात्र रात्र pos=n,comp=y
उषितानाम् वस् pos=va,g=m,c=6,n=p,f=part
तु तु pos=i
तत्र तत्र pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s
निवेदयामास निवेदय् pos=v,p=3,n=s,l=lit
गृहम् गृह pos=n,g=n,c=2,n=s
शिव शिव pos=a,comp=y
आख्यम् आख्या pos=n,g=n,c=2,n=s
अशिवम् अशिव pos=a,g=n,c=2,n=s
तदा तदा pos=i