Original

तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः ।उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥ १० ॥

Segmented

तत्र ते सत्कृताः तेन सु महार्ह-परिच्छदाः उपास्यमानाः पुरुषैः ऊषुः पुर-निवासिभिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
सत्कृताः सत्कृ pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
सु सु pos=i
महार्ह महार्ह pos=a,comp=y
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p
उपास्यमानाः उपास् pos=va,g=m,c=1,n=p,f=part
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
ऊषुः वस् pos=v,p=3,n=p,l=lit
पुर पुर pos=n,comp=y
निवासिभिः निवासिन् pos=a,g=m,c=3,n=p