Original

वैशंपायन उवाच ।ततः सर्वाः प्रकृतयो नगराद्वारणावतात् ।सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥ १ ॥

Segmented

वैशंपायन उवाच ततः सर्वाः प्रकृतयो नगराद् वारणावतात् सर्व-मङ्गल-संयुक्ताः यथाशास्त्रम् अतन्द्रिताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
नगराद् नगर pos=n,g=n,c=5,n=s
वारणावतात् वारणावत pos=n,g=n,c=5,n=s
सर्व सर्व pos=n,comp=y
मङ्गल मङ्गल pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=f,c=1,n=p,f=part
यथाशास्त्रम् यथाशास्त्रम् pos=i
अतन्द्रिताः अतन्द्रित pos=a,g=f,c=1,n=p