Original

तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते ।अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते ।विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् ॥ ९ ॥

Segmented

तद् राज्यम् पितृतः प्राप्तम् धृतराष्ट्रो न मृष्यते अधर्मम् अखिलम् किम् नु भीष्मो ऽयम् अनुमन्यते विवास्यमानान् अस्थाने कौन्तेयान् भरत-ऋषभान्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
पितृतः पितृ pos=n,g=m,c=5,n=s
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
मृष्यते मृष् pos=v,p=3,n=s,l=lat
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
अखिलम् अखिल pos=a,g=m,c=2,n=s
किम् किम् pos=i
नु नु pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुमन्यते अनुमन् pos=v,p=3,n=s,l=lat
विवास्यमानान् विवासय् pos=va,g=m,c=2,n=p,f=part
अस्थाने अस्थान pos=n,g=n,c=7,n=s
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p