Original

न हि पापमपापात्मा रोचयिष्यति पाण्डवः ।भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनंजयः ।कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ॥ ८ ॥

Segmented

न हि पापम् अपाप-आत्मा रोचयिष्यति पाण्डवः भीमो वा बलिनाम् श्रेष्ठः कौन्तेयो वा धनंजयः कुत एव महा-प्राज्ञौ माद्री-पुत्रौ करिष्यतः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पापम् पाप pos=n,g=n,c=2,n=s
अपाप अपाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रोचयिष्यति रोचय् pos=v,p=3,n=s,l=lrt
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
वा वा pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
वा वा pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
कुत कुतस् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
प्राज्ञौ प्राज्ञ pos=a,g=m,c=1,n=d
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
करिष्यतः कृ pos=v,p=3,n=d,l=lrt