Original

विषमं पश्यते राजा सर्वथा तमसावृतः ।धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति ॥ ७ ॥

Segmented

विषमम् पश्यते राजा सर्वथा तमसा आवृतः धृतराष्ट्रः सु दुर्बुद्धि न च धर्मम् प्रपश्यति

Analysis

Word Lemma Parse
विषमम् विषम pos=n,g=n,c=2,n=s
पश्यते पश् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
सर्वथा सर्वथा pos=i
तमसा तमस् pos=n,g=n,c=3,n=s
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्बुद्धि दुर्बुद्धि pos=a,g=m,c=1,n=s
pos=i
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat