Original

तत्र केचिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा ।शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ ॥ ६ ॥

Segmented

तत्र केचिद् ब्रुवन्ति स्म ब्राह्मणा निर्भयाः तदा शोचमानाः पाण्डु-पुत्रान् अतीव भरत-ऋषभ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
ब्रुवन्ति ब्रू pos=v,p=3,n=p,l=lat
स्म स्म pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
निर्भयाः निर्भय pos=a,g=m,c=1,n=p
तदा तदा pos=i
शोचमानाः शुच् pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अतीव अतीव pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s