Original

विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुंगवाः ।पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः ॥ ५ ॥

Segmented

विदुरः च महा-प्राज्ञः तथा अन्ये कुरु-पुंगवाः पौराः च पुरुष-व्याघ्रान् अन्वयुः शोक-कर्शिताः

Analysis

Word Lemma Parse
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
पौराः पौर pos=n,g=m,c=1,n=p
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
शोक शोक pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=m,c=1,n=p,f=part