Original

सर्वा मातॄस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् ।सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् ॥ ४ ॥

Segmented

सर्वा मातॄः तथा पृष्ट्वा कृत्वा च एव प्रदक्षिणम् सर्वाः प्रकृतयः च एव प्रययुः वारणावतम्

Analysis

Word Lemma Parse
सर्वा सर्व pos=n,g=f,c=2,n=p
मातॄः मातृ pos=n,g=f,c=2,n=p
तथा तथा pos=i
पृष्ट्वा प्रच्छ् pos=vi
कृत्वा कृ pos=vi
pos=i
एव एव pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
प्रययुः प्रया pos=v,p=3,n=p,l=lit
वारणावतम् वारणावत pos=n,g=n,c=2,n=s