Original

वैशंपायन उवाच ।अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते ।वारणावतमासाद्य ददृशुर्नागरं जनम् ॥ ३० ॥

Segmented

वैशंपायन उवाच अष्टमे ऽहनि रोहिण्याम् प्रयाताः फल्गुनस्य ते वारणावतम् आसाद्य ददृशुः नागरम् जनम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अष्टमे अष्टम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
रोहिण्याम् रोहिणी pos=n,g=f,c=7,n=s
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
वारणावतम् वारणावत pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
ददृशुः दृश् pos=v,p=3,n=p,l=lit
नागरम् नागर pos=a,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s