Original

एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः ।समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः ॥ ३ ॥

Segmented

एवम् सर्वान् कुरून् वृद्धान् अभिवाद्य यत-व्रताः समालिङ्ग्य समानान् च बालैः च अपि अभिवादिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
अभिवाद्य अभिवादय् pos=vi
यत यम् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
समालिङ्ग्य समालिङ्गय् pos=vi
समानान् समान pos=a,g=m,c=2,n=p
pos=i
बालैः बाल pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अभिवादिताः अभिवादय् pos=va,g=m,c=1,n=p,f=part