Original

जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् ।विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया ॥ २९ ॥

Segmented

जित-इन्द्रियः च वसुधाम् प्राप्स्यसि इति च माम् ब्रवीत् विज्ञातम् इति तत् सर्वम् इति उक्तवान् विदुरो मया

Analysis

Word Lemma Parse
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
pos=i
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
इति इति pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विज्ञातम् विज्ञा pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
विदुरो विदुर pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s