Original

युधिष्ठिर उवाच ।विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् ।पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् ॥ २८ ॥

Segmented

युधिष्ठिर उवाच विषाद् अग्नेः च बोद्धव्यम् इति माम् विदुरो ऽब्रवीत् पन्थाः च वो न अ विदितः कश्चित् स्याद् इति च अब्रवीत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विषाद् विष pos=n,g=n,c=5,n=s
अग्नेः अग्नि pos=n,g=m,c=5,n=s
pos=i
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पन्थाः पथिन् pos=n,g=,c=1,n=s
pos=i
वो त्वद् pos=n,g=,c=6,n=p
pos=i
pos=i
विदितः विद् pos=va,g=m,c=1,n=s,f=part
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan