Original

यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् ।श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ॥ २७ ॥

Segmented

यदि तत् शक्यम् अस्माभिः श्रोतुम् न च स दोषवत् श्रोतुम् इच्छामि तत् सर्वम् संवादम् तव तस्य च

Analysis

Word Lemma Parse
यदि यदि pos=i
तत् तद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
श्रोतुम् श्रु pos=vi
pos=i
pos=i
pos=i
दोषवत् दोषवत् pos=a,g=n,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
संवादम् संवाद pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i