Original

क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव ।त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् ॥ २६ ॥

Segmented

क्षत्ता यद् अब्रवीद् वाक्यम् जन-मध्ये अ ब्रुवाणः इव त्वया च तत् तथा इति उक्तवान् जानीमो न च तद् वयम्

Analysis

Word Lemma Parse
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
जन जन pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
ब्रुवाणः ब्रू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
जानीमो ज्ञा pos=v,p=1,n=p,l=lat
pos=i
pos=i
तद् तद् pos=n,g=n,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p