Original

निवृत्ते विदुरे चैव भीष्मे पौरजने तथा ।अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् ॥ २५ ॥

Segmented

निवृत्ते विदुरे च एव भीष्मे पौर-जने तथा अजातशत्रुम् आमन्त्र्य कुन्ती वचनम् अब्रवीत्

Analysis

Word Lemma Parse
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
विदुरे विदुर pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
भीष्मे भीष्म pos=n,g=m,c=7,n=s
पौर पौर pos=n,comp=y
जने जन pos=n,g=m,c=7,n=s
तथा तथा pos=i
अजातशत्रुम् अजातशत्रु pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan