Original

अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् ।पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ॥ २४ ॥

Segmented

अनुशिष्ट्वा अनुगत्वा च कृत्वा च एनान् प्रदक्षिणम् पाण्डवान् अभ्यनुज्ञाय विदुरः प्रययौ गृहान्

Analysis

Word Lemma Parse
अनुशिष्ट्वा अनुशिष् pos=vi
अनुगत्वा अनुगम् pos=vi
pos=i
कृत्वा कृ pos=vi
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
विदुरः विदुर pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p