Original

चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः ।आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ॥ २३ ॥

Segmented

चरन् मार्गान् विजानाति नक्षत्रैः विन्दते दिशः आत्मना च आत्मन् पञ्च पीडयन् न अनुपीड्यते

Analysis

Word Lemma Parse
चरन् चर् pos=va,g=m,c=1,n=s,f=part
मार्गान् मार्ग pos=n,g=m,c=2,n=p
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
नक्षत्रैः नक्षत्र pos=n,g=n,c=3,n=p
विन्दते विद् pos=v,p=3,n=s,l=lat
दिशः दिश् pos=n,g=f,c=2,n=p
आत्मना आत्मन् pos=n,g=m,c=3,n=s
pos=i
आत्मन् आत्मन् pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
पीडयन् पीडय् pos=va,g=n,c=1,n=s,f=part
pos=i
अनुपीड्यते अनुपीडय् pos=v,p=3,n=s,l=lat