Original

अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् ।श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ॥ २२ ॥

Segmented

अन् आप्तैः दत्तम् आदत्ते नरः शस्त्रम् अ लोह-जम् श्वाविध्-शरणम् आसाद्य प्रमुच्येत हुताशनात्

Analysis

Word Lemma Parse
अन् अन् pos=i
आप्तैः आप्त pos=a,g=m,c=3,n=p
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
आदत्ते आदा pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
pos=i
लोह लोह pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
श्वाविध् श्वाविध् pos=n,comp=y
शरणम् शरण pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
प्रमुच्येत प्रमुच् pos=v,p=3,n=s,l=vidhilin
हुताशनात् हुताशन pos=n,g=m,c=5,n=s