Original

नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः ।नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ॥ २१ ॥

Segmented

न अ चक्षुः वेत्ति पन्थानम् न अ चक्षुः विन्दते दिशः न अ धृतिः भूतिम् आप्नोति बुध्यस्व एवम् प्रबोधितः

Analysis

Word Lemma Parse
pos=i
pos=i
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
पन्थानम् पथिन् pos=n,g=,c=2,n=s
pos=i
pos=i
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
pos=i
धृतिः धृति pos=n,g=m,c=1,n=s
भूतिम् भूति pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
एवम् एवम् pos=i
प्रबोधितः प्रबोधय् pos=va,g=m,c=1,n=s,f=part