Original

कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः ।न दहेदिति चात्मानं यो रक्षति स जीवति ॥ २० ॥

Segmented

कक्ष-घ्नः शिशिर-घ्नः च महा-कक्षे बिल-ओकान् न दहेद् इति च आत्मानम् यो रक्षति स जीवति

Analysis

Word Lemma Parse
कक्ष कक्ष pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
शिशिर शिशिर pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
कक्षे कक्ष pos=n,g=m,c=7,n=s
बिल बिल pos=n,comp=y
ओकान् ओक pos=n,g=m,c=2,n=p
pos=i
दहेद् दह् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat