Original

राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः ।अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ॥ २ ॥

Segmented

राज्ञः च धृतराष्ट्रस्य द्रोणस्य च महात्मनः अन्येषाम् च एव वृद्धानाम् विदुरस्य कृपस्य च

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
वृद्धानाम् वृद्ध pos=n,g=m,c=6,n=p
विदुरस्य विदुर pos=n,g=m,c=6,n=s
कृपस्य कृप pos=n,g=m,c=6,n=s
pos=i