Original

विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा ।अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् ।यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः ॥ १९ ॥

Segmented

विज्ञाय इदम् तथा कुर्याद् आपदम् निस्तरेद् यथा अ लोहम् निशितम् शस्त्रम् शरीर-परिकर्तनम् यो वेत्ति न तम् आघ्नन्ति प्रतिघात-विदम् द्विषः

Analysis

Word Lemma Parse
विज्ञाय विज्ञा pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
तथा तथा pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
आपदम् आपद् pos=n,g=f,c=2,n=s
निस्तरेद् निस्तृ pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
pos=i
लोहम् लोह pos=n,g=n,c=2,n=s
निशितम् निशा pos=va,g=n,c=2,n=s,f=part
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
शरीर शरीर pos=n,comp=y
परिकर्तनम् परिकर्तन pos=a,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
pos=i
तम् तद् pos=n,g=m,c=2,n=s
आघ्नन्ति आहन् pos=v,p=3,n=p,l=lat
प्रतिघात प्रतिघात pos=n,comp=y
विदम् विद् pos=a,g=m,c=2,n=s
द्विषः द्विष् pos=a,g=m,c=1,n=p