Original

पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् ।बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ।प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् ॥ १८ ॥

Segmented

पौरेषु तु निवृत्तेषु विदुरः सर्व-धर्म-विद् बोधयन् पाण्डव-श्रेष्ठम् इदम् वचनम् अब्रवीत् प्राज्ञः प्राज्ञम् प्रलाप-ज्ञः सम्यग् धर्म-अर्थ-दर्शिवत्

Analysis

Word Lemma Parse
पौरेषु पौर pos=n,g=m,c=7,n=p
तु तु pos=i
निवृत्तेषु निवृत् pos=va,g=m,c=7,n=p,f=part
विदुरः विदुर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
बोधयन् बोधय् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
प्रलाप प्रलाप pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s