Original

ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् ।आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि ॥ १७ ॥

Segmented

ते तथा इति प्रतिज्ञाय कृत्वा च एतान् प्रदक्षिणम् आशीर्भिः अभिनन्द्य एनस् जग्मुः नगरम् एव हि

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
कृत्वा कृ pos=vi
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
अभिनन्द्य अभिनन्द् pos=vi
एनस् एनस् pos=n,g=m,c=1,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
एव एव pos=i
हि हि pos=i