Original

यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते ।तदा करिष्यथ मम प्रियाणि च हितानि च ॥ १६ ॥

Segmented

यदा तु कार्यम् अस्माकम् भवद्भिः उपपत्स्यते तदा करिष्यथ मम प्रियाणि च हितानि च

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
उपपत्स्यते उपपद् pos=v,p=3,n=s,l=lrt
तदा तदा pos=i
करिष्यथ कृ pos=v,p=2,n=p,l=lrt
मम मद् pos=n,g=,c=6,n=s
प्रियाणि प्रिय pos=n,g=n,c=2,n=p
pos=i
हितानि हित pos=n,g=n,c=2,n=p
pos=i