Original

पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः ।अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ॥ १४ ॥

Segmented

पिता मान्यो गुरुः श्रेष्ठो यद् आह पृथिवीपतिः अशङ्कमानैः तत् कार्यम् अस्माभिः इति नो व्रतम्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
मान्यो मन् pos=va,g=m,c=1,n=s,f=krtya
गुरुः गुरु pos=n,g=m,c=1,n=s
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
अशङ्कमानैः अशङ्कमान pos=a,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अस्माभिः मद् pos=n,g=,c=3,n=p
इति इति pos=i
नो मद् pos=n,g=,c=6,n=p
व्रतम् व्रत pos=n,g=n,c=1,n=s