Original

स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति ।राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते ॥ ११ ॥

Segmented

स तस्मिन् पुरुष-व्याघ्रे दिष्टभावम् गते सति राज-पुत्रान् इमान् बालान् धृतराष्ट्रो न मृष्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
दिष्टभावम् दिष्टभाव pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
बालान् बाल pos=a,g=m,c=2,n=p
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
मृष्यते मृष् pos=v,p=3,n=s,l=lat