Original

पितेव हि नृपोऽस्माकमभूच्छांतनवः पुरा ।विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ॥ १० ॥

Segmented

पिता इव हि नृपो ऽस्माकम् अभूत् शांतनवः पुरा विचित्रवीर्यो राज-ऋषिः पाण्डुः च कुरु-नन्दनः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
हि हि pos=i
नृपो नृप pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
अभूत् भू pos=v,p=3,n=s,l=lun
शांतनवः शांतनव pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
विचित्रवीर्यो विचित्रवीर्य pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s