Original

वैशंपायन उवाच ।पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः ।आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ॥ १ ॥

Segmented

वैशंपायन उवाच पाण्डवाः तु रथान् युक्त्वा सत्-अश्वेभिः अनिल-उपमैः आरोहमाणा भीष्मस्य पादौ जगृहुः आर्त-वत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
रथान् रथ pos=n,g=m,c=2,n=p
युक्त्वा युज् pos=vi
सत् सत् pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
अनिल अनिल pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
आरोहमाणा आरुह् pos=va,g=m,c=1,n=p,f=part
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
आर्त आर्त pos=a,comp=y
वत् वत् pos=i