Original

शणसर्जरसादीनि यानि द्रव्याणि कानिचित् ।आग्नेयान्युत सन्तीह तानि सर्वाणि दापय ॥ ९ ॥

Segmented

शण-सर्जरस-आदीनि यानि द्रव्याणि कानिचित् आग्नेयानि उत सन्ति इह तानि सर्वाणि दापय

Analysis

Word Lemma Parse
शण शण pos=n,comp=y
सर्जरस सर्जरस pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
द्रव्याणि द्रव्य pos=n,g=n,c=1,n=p
कानिचित् कश्चित् pos=n,g=n,c=1,n=p
आग्नेयानि आग्नेय pos=a,g=n,c=1,n=p
उत उत pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
इह इह pos=i
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
दापय दापय् pos=v,p=2,n=s,l=lot