Original

तत्र गत्वा चतुःशालं गृहं परमसंवृतम् ।आयुधागारमाश्रित्य कारयेथा महाधनम् ॥ ८ ॥

Segmented

तत्र गत्वा चतुःशालम् गृहम् परम-संवृतम् आयुध-आगारम् आश्रित्य कारयेथा महाधनम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गत्वा गम् pos=vi
चतुःशालम् चतुःशाल pos=n,g=m,c=2,n=s
गृहम् गृह pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
आयुध आयुध pos=n,comp=y
आगारम् आगार pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
कारयेथा कारय् pos=v,p=2,n=s,l=vidhilin
महाधनम् महाधन pos=a,g=n,c=2,n=s