Original

न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया ।सहायो येन संधाय मन्त्रयेयं यथा त्वया ॥ ४ ॥

Segmented

न हि मे कश्चिद् अन्यो ऽस्ति वैश्वासिकतरः त्वया सहायो येन संधाय मन्त्रयेयम् यथा त्वया

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
वैश्वासिकतरः वैश्वासिकतर pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सहायो सहाय pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
संधाय संधा pos=vi
मन्त्रयेयम् मन्त्रय् pos=v,p=1,n=s,l=vidhilin
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s