Original

स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः ।यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥ १९ ॥

Segmented

स गत्वा त्वरितो राजन् दुर्योधन-मते स्थितः यथोक्तम् राज-पुत्रेण सर्वम् चक्रे पुरोचनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
त्वरितो त्वरित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
मते मत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
यथोक्तम् यथोक्तम् pos=i
राज राजन् pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s