Original

तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः ।प्रायाद्रासभयुक्तेन नगरं वारणावतम् ॥ १८ ॥

Segmented

तत् तथा इति प्रतिज्ञाय कौरवाय पुरोचनः प्रायाद् रासभ-युक्तेन नगरम् वारणावतम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
कौरवाय कौरव pos=n,g=m,c=4,n=s
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
रासभ रासभ pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
नगरम् नगर pos=n,g=n,c=2,n=s
वारणावतम् वारणावत pos=n,g=n,c=2,n=s