Original

दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः ।ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् ॥ १७ ॥

Segmented

दग्धान् एवम् स्वके गेहे दग्धा इति ततो जनाः ज्ञातयो वा वदिष्यन्ति पाण्डव-अर्थाय कर्हिचित्

Analysis

Word Lemma Parse
दग्धान् दह् pos=va,g=m,c=2,n=p,f=part
एवम् एवम् pos=i
स्वके स्वक pos=a,g=n,c=7,n=s
गेहे गेह pos=n,g=n,c=7,n=s
दग्धा दह् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
ततो ततस् pos=i
जनाः जन pos=n,g=m,c=1,n=p
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
वा वा pos=i
वदिष्यन्ति वद् pos=v,p=3,n=p,l=lrt
पाण्डव पाण्डव pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
कर्हिचित् कर्हिचित् pos=i