Original

ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् ।अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः ॥ १६ ॥

Segmented

ज्ञात्वा तु तान् सु विश्वस्तान् शयानान् अकुतोभयान् अग्निः ततस् त्वया देयो द्वारात् तस्य वेश्मनः

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
सु सु pos=i
विश्वस्तान् विश्वस् pos=va,g=m,c=2,n=p,f=part
शयानान् शी pos=va,g=m,c=2,n=p,f=part
अकुतोभयान् अकुतोभय pos=a,g=m,c=2,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
देयो दा pos=va,g=m,c=1,n=s,f=krtya
द्वारात् द्वार pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=n,c=6,n=s
वेश्मनः वेश्मन् pos=n,g=n,c=6,n=s