Original

यथा रमेरन्विश्रब्धा नगरे वारणावते ।तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥ १५ ॥

Segmented

यथा रमेरन् विश्रब्धा नगरे वारणावते तथा सर्वम् विधातव्यम् यावत् कालस्य पर्ययः

Analysis

Word Lemma Parse
यथा यथा pos=i
रमेरन् रम् pos=v,p=3,n=p,l=vidhilin
विश्रब्धा विश्रम्भ् pos=va,g=m,c=1,n=p,f=part
नगरे नगर pos=n,g=n,c=7,n=s
वारणावते वारणावत pos=n,g=n,c=7,n=s
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
विधातव्यम् विधा pos=va,g=n,c=1,n=s,f=krtya
यावत् यावत् pos=a,g=n,c=1,n=s
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययः पर्यय pos=n,g=m,c=1,n=s