Original

तत्रासनानि मुख्यानि यानानि शयनानि च ।विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ॥ १४ ॥

Segmented

तत्र आसनानि मुख्यानि यानानि शयनानि च विधातव्यानि पाण्डूनाम् यथा तुष्येत मे पिता

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसनानि आसन pos=n,g=n,c=1,n=p
मुख्यानि मुख्य pos=a,g=n,c=1,n=p
यानानि यान pos=n,g=n,c=1,n=p
शयनानि शयन pos=n,g=n,c=1,n=p
pos=i
विधातव्यानि विधा pos=va,g=n,c=1,n=p,f=krtya
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
यथा यथा pos=i
तुष्येत तुष् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s