Original

वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् ।वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् ॥ १३ ॥

Segmented

वेश्मनि एवम् कृते तत्र कृत्वा तान् परम-अर्चितान् वासयेः पाण्डवेयान् च कुन्तीम् च स सुहृद्-जनाम्

Analysis

Word Lemma Parse
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
एवम् एवम् pos=i
कृते कृ pos=va,g=n,c=7,n=s,f=part
तत्र तत्र pos=i
कृत्वा कृ pos=vi
तान् तद् pos=n,g=m,c=2,n=p
परम परम pos=a,comp=y
अर्चितान् अर्चय् pos=va,g=m,c=2,n=p,f=part
वासयेः वासय् pos=v,p=2,n=s,l=vidhilin
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
pos=i
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
pos=i
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनाम् जन pos=n,g=f,c=2,n=s