Original

यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः ।आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः ॥ १२ ॥

Segmented

यथा च त्वाम् न शङ्केरन् परीक्षन्तो ऽपि पाण्डवाः आग्नेयम् इति तत् कार्यम् इति च अन्ये च मानवाः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
शङ्केरन् शङ्क् pos=v,p=3,n=p,l=vidhilin
परीक्षन्तो परीक्ष् pos=va,g=m,c=1,n=p,f=part
ऽपि अपि pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
आग्नेयम् आग्नेय pos=a,g=n,c=1,n=s
इति इति pos=i
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p