Original

शणान्वंशं घृतं दारु यन्त्राणि विविधानि च ।तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥ ११ ॥

Segmented

शणान् वंशम् घृतम् दारु यन्त्राणि विविधानि च तस्मिन् वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः

Analysis

Word Lemma Parse
शणान् शण pos=n,g=m,c=2,n=p
वंशम् वंश pos=n,g=m,c=2,n=s
घृतम् घृत pos=n,g=n,c=2,n=s
दारु दारु pos=n,g=n,c=2,n=s
यन्त्राणि यन्त्र pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
निक्षिपेथाः निक्षिप् pos=v,p=2,n=s,l=vidhilin
समन्ततः समन्ततः pos=i