Original

सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया ।मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः ॥ १० ॥

Segmented

सर्पिषा च सतैलेन लाक्षया च अपि अनल्पया मृत्तिकाम् मिश्रयित्वा त्वम् लेपम् कुड्येषु दापयेः

Analysis

Word Lemma Parse
सर्पिषा सर्पिस् pos=n,g=n,c=3,n=s
pos=i
सतैलेन सतैल pos=a,g=n,c=3,n=s
लाक्षया लाक्षा pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
अनल्पया अनल्प pos=a,g=f,c=3,n=s
मृत्तिकाम् मृत्तिका pos=n,g=f,c=2,n=s
मिश्रयित्वा मिश्रय् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
लेपम् लेप pos=n,g=m,c=2,n=s
कुड्येषु कुड्य pos=n,g=n,c=7,n=p
दापयेः दापय् pos=v,p=2,n=s,l=vidhilin