Original

वैशंपायन उवाच ।एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु ।दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्तेषु राज्ञा तु पाण्डवेषु महात्मसु दुर्योधनः परम् हर्षम् आजगाम दुरात्मवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तेषु वच् pos=va,g=m,c=7,n=p,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
तु तु pos=i
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
परम् पर pos=n,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
दुरात्मवान् दुरात्मवत् pos=a,g=m,c=1,n=s