Original

आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह ।तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ ॥ ९ ॥

Segmented

आश्रमे क्रीडितम् यत् तु त्वया बाल्ये मया सह तेन संवर्धितः स्नेहः त्वया मे क्षत्रिय-ऋषभ

Analysis

Word Lemma Parse
आश्रमे आश्रम pos=n,g=m,c=7,n=s
क्रीडितम् क्रीड् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
बाल्ये बाल्य pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
तेन तद् pos=n,g=m,c=3,n=s
संवर्धितः संवर्धय् pos=va,g=m,c=1,n=s,f=part
स्नेहः स्नेह pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s