Original

प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया ।प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥ ७ ॥

Segmented

प्रमृद्य तरसा राष्ट्रम् पुरम् ते मृदितम् मया प्राप्य जीवन् रिपु-वशम् सखिपूर्वम् किम् इष्यते

Analysis

Word Lemma Parse
प्रमृद्य प्रमृद् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मृदितम् मृद् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
प्राप्य प्राप् pos=vi
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
रिपु रिपु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
सखिपूर्वम् सखिपूर्व pos=a,g=n,c=2,n=s
किम् pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat