Original

भग्नदर्पं हृतधनं तथा च वशमागतम् ।स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥ ६ ॥

Segmented

भग्न-दर्पम् हृत-धनम् तथा च वशम् आगतम् स वैरम् मनसा ध्यात्वा द्रोणो द्रुपदम् अब्रवीत्

Analysis

Word Lemma Parse
भग्न भञ्ज् pos=va,comp=y,f=part
दर्पम् दर्प pos=n,g=m,c=2,n=s
हृत हृ pos=va,comp=y,f=part
धनम् धन pos=n,g=m,c=2,n=s
तथा तथा pos=i
pos=i
वशम् वश pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
ध्यात्वा ध्या pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan