Original

ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि ।उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः ॥ ५ ॥

Segmented

ते यज्ञसेनम् द्रुपदम् गृहीत्वा रण-मूर्ध्नि उपाजह्रुः सहामात्यम् द्रोणाय भरत-ऋषभाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यज्ञसेनम् यज्ञसेन pos=n,g=m,c=2,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
उपाजह्रुः उपाहृ pos=v,p=3,n=p,l=lit
सहामात्यम् सहामात्य pos=a,g=m,c=2,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p