Original

ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः ।ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥ ४ ॥

Segmented

ततो ऽभिजग्मुः पाञ्चालान् निहन् ते नर-ऋषभाः ममृदुः तस्य नगरम् द्रुपदस्य महा-ओजसः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
निहन् निहन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
ममृदुः मृद् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p