Original

तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः ।आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥ ३ ॥

Segmented

तथा इति उक्त्वा तु ते सर्वे रथैः तूर्णम् प्रहारिणः आचार्य-धन-दान-अर्थम् द्रोणेन सहिता ययुः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
आचार्य आचार्य pos=n,comp=y
धन धन pos=n,comp=y
दान दान pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
सहिता सहित pos=a,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit